शिव सहस्त्रनाम स्तोत्र

 ॥ ॐ नमः शिवाय ॥


शिवो हरो  मृडो    रुद्रः   पुष्करः   पुष्पलोचनः ।
अर्थिगम्यः  सदाचारः सर्वः     शम्भुर्महेश्वरः ॥१॥


चन्द्रापीडश्चन्द्रमौलिर्विश्वं            विश्वम्भरेश्वरः ।

 वेदान्तसारसंदोहः  कपाली    नीललोहितः ॥२॥


ध्यानाधारोऽपरिच्छेद्यो    गौरीभर्ता    गणेश्वरः। 

अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गस्वर्गसाधनः       ॥३॥


ज्ञानगम्यो     दृढप्रज्ञो      देवदेवस्त्रिलोचनः  ।

 वामदेवो  महादेवः  पटुः परिवृढो      दृढः ॥४॥


विश्वरूपो  विरूपाक्षो  वागीशः     शुचिसत्तमः ।

 सर्वप्रमाणसंवादी     वृषाङ्को    वृषवाहनः ॥५॥


ईशः  पिनाकी   खट्वाङ्गी      चित्रवेषश्चिरन्तनः ।

 तमोहरो महायोगी गोप्ता ब्रह्मा च धूर्जटिः ॥६॥


कालकालः  कृत्तिवासाः  सुभगः   प्रणवात्मकः । 

उन्नद्ध्रः पुरुषो  जुष्यो  दुर्वासा: पुरशासनः ॥७॥


दिव्यायुधः   स्कन्धगुरुः    परमेष्ठी     परात्परः । 

अनादिमध्यनिधनो   गिरीशो  गिरिजाधवः ॥८॥


कुबेरबन्धुः     श्रीकण्ठो   लोकवर्णोत्तमो  मृदुः । समाधिवेद्यः  कोदण्डी नीलकण्ठः  परश्वधी ॥९॥


विशालाक्षो  मृगव्याधः      सुरेशस्सूर्यतापनः । धर्मधाम क्षमाक्षेत्रं  भगवान भगनेत्रभित्  ॥१०॥


उग्रः पशुपतिस्तार्क्ष्यः   प्रियभक्तः       परन्तपः । दाता दयाकरो दक्षः कपर्दी   कामशासनः ॥११॥


श्मशाननिलयः सूक्ष्मः श्मशानस्थो  महेश्वरः । लोककर्ता  मृगपतिर्महाकर्ता    महौषधिः॥१२॥


उत्तरो गोपतिर्गोप्ता  ज्ञानगम्यः       पुरातनः । नीतिस्सुनीतिः शुद्धात्मा सोमः  सोमरतः सुखी  ॥१३॥


सोमपोऽमृतपः सौम्यो  महातेजा    महाद्युतिः । तेजोमयोऽमृतमयोऽन्नमयश्च  सुधापतिः ॥१४॥


अजातशत्रुरालोकः  सम्भाव्यो      हव्यवाहनः । लोककरो  वेदकरः  सूत्रकारः   सनातनः  ॥१५॥


महर्षिः  कपिलाचार्यो    विश्वदीप्तिस्त्रिलोचनः । पिनाकपाणिर्भूदेवः स्वस्तिदः स्वस्तिकृत्सुधीः ॥१६॥


धातृधामा  धामकरः     सर्वगः       सर्वगोचरः । ब्रह्मसृग्विश्वसृक्सर्गः कर्णिकारप्रियः कविः ॥१७॥


शाखो  विशाखो  गोशाखः  शिवोभिषगनुत्तमः ।गङ्गाप्लवोदको भव्यः पुष्कलः स्थपतिः स्थिरः॥१८॥


विजितात्मा विधेयात्मा        भूतवाहनसारथिः । सगणो  गणकायश्च सुकीर्तिश्च्छिन्नशंसयः॥१९॥


कामदेवः  कामपालो       भस्मोद्धूलितविग्रहः । भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः॥२०॥


समावर्तोऽनिवृत्तात्मा धर्मपुञ्जः     सदाशिवः । अकल्मषश्चतुर्बाहुर्दुरावासो       दुरासदः ॥२१॥


दुर्लभो दुर्गमो     दुर्गः        सर्वायुधविशारदः । अध्यात्मयोगनिलयः   सुतन्तुस्तन्तुवर्धनः॥२२॥


सुभाङ्गो   लोकसारङ्गो   जगदीशो     जनार्दनः । भस्मशुद्धिकरो   मेरुरोजस्वी  शुद्धविग्रहः ॥२३॥


असाध्यः साधुसाध्यश्च     भृत्यमर्कटरूपधृक् । हिरण्यरेताः  पौराणो   रिपुजीवहरो  बली ॥२४॥


महाह्रदो      महागर्तः     सिद्धवृन्दारवन्दितः । व्याघ्रचर्माम्बरो व्याली महाभूतो महानिधिः॥२५॥


अमृताशोऽमृतवपुः  पाञ्चजन्यः        प्रभञ्जनः । पञ्चविंशतितत्त्वस्थः पारिजातः    परावरः ॥२६॥


सुलभः  सुव्रतः   शूरो       ब्रह्मवेदनिधिर्निधिः । वर्णाश्रमगुरुर्वर्णी  शत्रुजिच्छत्रुतापनः ॥२७॥


आश्रमः   क्षपणः    क्षामो    ज्ञानवानचलेश्वरः  । प्रमाणभूतो दुर्ज्ञेयः  सुपर्णो     वायुवाहनः ॥२८॥


धनुर्धरो   धनुर्वेदो          गुणराशिर्गुणाकरः  । सत्यः सत्यपरोऽदीनो धर्माङ्गो धर्मशासनः॥२९॥


अनन्तदृष्टिरानन्दो  दण्डो  दमयिता        दमः । अभिवाद्यो महामायो  विश्वकर्मविशारदः ॥३०॥


वीतरागो विनीतात्मा तपस्वी      भूतभावनः । उन्मत्तवेषः प्रच्छन्नो जितकामोऽजितप्रियः ॥३१॥


कल्याणप्रकृतिः  कल्पः     सर्वलोकप्रजापतिः  । तरस्वी तारको धीमान् प्रधानः प्रभुरव्ययः ॥३२॥


लोकपालोऽन्तर्हितात्मा कल्पादिः  कमलेक्षणः । वेदशास्त्रार्थतत्त्वज्ञोऽनियमो नियताश्रयः ॥३३॥


चन्द्रः सूर्यः शनिः केतुर्वराङ्गो विद्रुमच्छविः । भक्तिवश्य: परब्रह्म मृगबाणार्पणोऽनघः ॥३४॥


अद्रिरद्र्यालयः कान्तः  परमात्मा    जगद्गुरुः  । सर्वकर्मालयस्तुष्टो मङ्गल्यो   मङ्गलावृतः ॥३५॥


महातपाः दीर्घतपाः स्थविष्ठः   स्थविरो     ध्रुवः । अहःसंवत्सरो व्याप्तिः प्रमाणं  परमं तपः ॥३६॥


संवत्सरकरो मन्त्रप्रत्ययः               सर्वदर्शनः । अजः सर्वेश्वरः सिद्धो महारेताः  महाबलः  ॥३७॥


योगी योग्यो महातेजाः  सिद्धिः    सर्वादिरग्रहः । वसुर्वसुमनाः  सत्यः  सर्वपापहरो     हरः  ॥३८॥


सुकीर्तिशोभनः श्रीमान् वेदाङ्गो     वेदविन्मुनिः । भ्राजिष्णुर्भोजनं भोक्ता लोकनाथो दुराधरः॥३९॥


अमृतः शाश्वतः शान्तो  बाणहस्तः   प्रतापवान्  । कमण्डलुघरो   धन्वी   अवाङ्मनसगोचरः ॥४०॥


अतीन्द्रियो   महामायः        सर्वावासश्चतुष्पथः । कालयोगी महानादो महोत्साहो महाबलः॥४१॥  


महाबुद्धिर्महावीर्यो   भूतचारी            पुरन्दरः । निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः ॥४२॥


अनिर्देश्यवपुः श्रीमान्        सर्वाचार्यमनोगतिः  । बहुश्रुतोऽमहामायो नियतात्मा ध्रुवोऽध्रुवः॥४३॥


ओजस्तेजोद्युतिधरो   जनकः        सर्वशासनः  । नृत्यप्रियो नित्यनृत्यः प्रकाशात्मा प्रकाशकः॥४४॥


स्पष्टाक्षरो बुधो मन्त्रः समानः      सारसम्प्लवः । युगादिकृद्युगावर्तो  गम्भीरो   वृषवाहनः ॥४५॥


इष्टोऽविशिष्टः शिश्टेष्टः  सुलभः    सारशोधनः । तीर्थरूपस्तीर्थनामा तीर्थदृश्यस्तु  तीर्थदः ॥४६॥


अपांनिधिरधिष्ठानं   दुर्जयो       जयकालवित्  । प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो  हरिः ॥४७॥


विमोचनः सुरगणो  विद्येशो       बिन्दुसंश्रयः  । बालरूपोऽबलोन्मत्तोऽविकर्ता गहनो गुहः॥४८॥


करणं   कारणं  कर्त्ता          सर्वबन्धविमोचनः  । व्यवसायो व्यवस्थानः स्थानदो जगदादिजः॥४९॥


गुरुदो ललितोऽभेदो भावात्माऽऽत्मनि    संस्थितः  । वीरेश्वरो      वीरभद्रो           वीरासनविधिर्विराट्  ॥५०॥


वीरचूडामणिर्वेत्ता चिदानन्दो             नदीधरः । आज्ञाधारस्त्रिशूली   च    शिपिविष्टः  शिवालयः ॥५१॥


वालखिल्यो  महाचापस्तिग्मांशुर्बधिरः    खगः । अभिरामः      सुशरणः     सुब्रह्मण्यः  सुधापतिः ॥५२॥


मध्वान्कौशिको  गोमान्विरामः     सर्वसाधनः ।ललाटाक्षो      विश्वदेहः   सारः    संसारचक्रभृत्  ॥५३॥


अमोघदण्डो  मध्यस्थो हिरण्यो      ब्रह्मवर्चसी । परमार्थः  परो      मायी  शम्बरो    व्याघ्रलोचनः ॥५४॥


रुचिर्विरञ्चिः         स्वर्बन्धुर्वाचस्पतिरहर्पतिः । रविर्विरोचनः  स्कन्दः शास्ता     वैवस्वतो   यमः ॥५५॥


युक्तिरुन्नतकीर्तिश्च    सानुरागः          परञ्जयः । कैलासाधिपतिः   कान्तः   सविता     रविलोचनः ॥५६॥


विद्वत्तमो      वीतभयो       विश्वभर्तानिवारितः । नित्यो नियतकल्याणः  पुण्यश्रवणकीर्तनः॥५७॥


दूरश्रवा विश्वसहो      ध्येयो      दुःस्वप्ननाशनः । उत्तारणो दुष्कृतिहा विज्ञेयो दुस्सहोऽभवः॥५८॥


अनादिभूर्भुवो लक्ष्मीः किरीटी       त्रिदशाधिपः । विश्वगोप्ता विश्वकर्त्ता सुवीरो  रुचिराङ्गदः ॥५९॥


जननो     जनजन्मादिः   प्रीतिमान्नीतिमान्धवः  । वशिष्ठः कश्यपो भानुर्भीमो भीमपराक्रमः ॥६०॥


प्रणवः  सत्पथाचारो   महाकोशो      महाधनः । जन्माधिपो महादेवः सकलागमपारगः ॥६१॥


तत्त्वं  तत्त्वविदेकात्मा        विभुर्विश्वविभूषणः । ऋषिर्ब्राह्मणः     ऐश्वर्यजन्ममृत्युजरातिगः ॥६२॥


पञ्चयज्ञसमुत्पत्तिर्विश्वेशो             विमलोदयः । आत्मयोनिरनाद्यन्तो     वत्सलो भक्तलोकधृक् ॥६३॥


गायत्रीवल्लभः   प्रांशुर्विश्वावासः       प्रभाकरः । शिशुर्गिरिरतः सम्राट्         सुषेणः     सुरशत्रुहा  ॥६४॥


अमोघोऽरिष्टनेमिश्च   कुमुदो        विगतज्वरः । स्वयंज्योतिस्तनुज्योतिः     आत्मज्योतिरचञ्चलः ॥६५॥


पिङ्गलः             कपिलश्मश्रुर्भालनेत्रस्त्रयीतनुः । ज्ञानस्कन्दो       महानीतिर्विश्वोत्पत्तिरुपप्लवः ॥६६॥


भगो  विवस्वानादित्यो    योगपारो   दिवस्पतिः ।कल्याणगुणनामा     च   पापहा    पुण्यदर्शनः ॥६७॥


उदारकीर्तिरुद्योगी   सद्योगी       सदसन्मयः । नक्षत्रमाली   नाकेशः    स्वाधिष्ठानपदाश्रयः ॥६८॥


पवित्रः  पापहारी  च  मणिपूरो      नभोगतिः । हृत्पुण्डरीकमासीनः    शक्रः शान्तो वृषाकपिः॥६९॥


उष्णो   गृहपतिः   कृष्णः   समर्थोऽनर्थनाशनः । अधर्मशत्रुरज्ञेयः   पुरुहूतः       पुरुश्रुतः ॥७०॥


ब्रह्मगर्भो     बृहद्गर्भो          धर्मधेनुर्धनागमः । जगद्घितैषी सुगतः    कुमारः कुशलागमः ॥७१॥


हिरण्यवर्णो  ज्योतिष्मान्नानाभूतरतो     ध्वनिः । अरागो नयनाध्यक्षो विश्वामित्रो धनेश्वरः ॥७२॥


ब्रह्मज्योतिर्वसुधामा         महाज्योतिर्नुत्तमः  । मातामहो मातरिश्वा नभस्वान्नागहारधृक्॥७३॥


पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः   पराशरः  ।निरावरणनिर्वारो वैरञ्च्यो      विष्टरश्रवाः ॥७४॥


आत्मभूर्निरुद्धोऽत्रिः       ज्ञानमूर्तिर्महायशाः  ।  लोकवीराग्रणीर्वीरश्चण्डः  सत्यपराक्रमः ॥७५॥


व्यालाकल्पो महाकल्पः  कल्पवृक्षः  कलाधरः । अलङ्करिष्णुरचलो   रोचिष्णुर्विक्रमोन्नतः ॥७६॥


आयुः   शब्दपतिर्वेगी  प्लवनः  सिखिसारथिः  । असंसृष्टोऽतिथिः        शक्रप्रमाथी   पादपासनः ॥७७॥


वसुश्रवा  हव्यवाहः    प्रतप्तो     विश्वभोजनः  । जप्यो जरादिशमनो    लोहितात्मा तनूनपात्   ॥७८॥


वृहदश्वो       नभोयोनिः   सुप्रतीकस्तमिश्रहा  । निदाघस्तपनो  मेघः  स्वक्षः   परपुरञ्जयः ॥७९॥


सुखानिलः  सुनिष्पन्नः सुरभिः   शिशिरात्मकः  । वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः॥८०॥


अङ्गिरा  गुरुरात्रेयो    विमलो       विश्ववाहनः  ।  पावनः  सुमतिर्विद्वांस्त्रैविद्यो   वरवाहनः  ॥८१॥


मनोबुद्धिरहङ्कारः   क्षेत्रज्ञः          क्षेत्रपालकः  ।जमदग्निर्बलनिधिर्विगालो विश्वगालवः  ॥८२॥


अघोरोऽनुत्तरो यज्ञः   श्रेष्ठ         निःश्रेयसप्रदः । शैलो  गगनकुन्दाभो    दानवारिररिन्दमः ॥८३॥


रजनीजनकश्चारुर्निःशल्यो        लोकशल्यधृक् । चतुर्वेदश्चतुरभावश्चतुरश्चतुरप्रियः            ॥८४॥


आम्नायोऽथ          साम्नायस्तीर्थदेवशिवालयः । बहुरूपो  महारूपः        सर्वरूपश्चराचरः ॥८५॥


न्यायनिर्मायको न्यायी     न्यायगम्यो   निरञ्जनः । सहस्रमूर्द्धा देवेन्द्रः     सर्वशस्त्रप्रभञ्जनः  ॥८६॥


मुण्डो विरूपो विक्रान्तो दण्डी दान्तो गुणोत्तमः । पिङ्गलाक्षो  जनाध्यक्षो नीलग्रीवो  निरामयः  ॥८७॥


सहस्रबाहुः सर्वेशः  शरण्यः      सर्वलोकधृक् ।  पद्मासनः परं ज्योतिः  पारम्पर्य्यफलप्रदः  ॥८८॥


पद्मगर्भो  महागर्भो   विश्वगर्भो        विचक्षणः । परावरज्ञो   वरदो    वरेण्यश्च   महास्वनः ॥८९॥


देवासुरगुरुर्देवो                देवासुरनमस्कृतः । देवासुरमहामित्रो       देवासुरमहेश्वरः  ॥९०॥


देवासुरेश्वरो  दिव्यो              देवासुरमहाश्रयः । देवदेवमयोऽचिन्त्यो  देवदेवात्मसम्भवः  ॥९१॥


सद्योनिरसुरव्याघ्रो देवसिंहो          दिवाकरः  ।   विबुधाग्रचरश्रेष्ठः      सर्वदेवोत्तमोत्तमः  ॥९२॥


शिवज्ञानरतः श्रीमान्       शिखिश्रीपर्वतप्रियः  । वज्रहस्तः सिद्धखङ्गो    नरसिंहनिपातनः  ॥९३॥


ब्रह्मचारी  लोकचारी  धर्मचारी       धनाधिपः  । नन्दी नन्दीश्वरोऽनन्तो  नग्नव्रतधरः शुचिः  ॥९४॥


लिङ्गाध्यक्षः सुराध्यक्षो  योगाध्यक्षो   युगावहः  । स्वधर्मा  स्वर्गतः स्वर्गस्वरः स्वरमयस्वनः ॥९५॥


बाणाध्यक्षो बीजकर्त्ता      घर्मकृद्धर्मसम्भवः  । दम्भोऽलोभोऽर्थविच्छम्भुः        सर्वभूतमहेश्वरः ॥९६॥


श्मशाननिलयस्त्र्यक्षः        सेतुरप्रतिमाकृतिः  । लोकोत्तरस्फुटालोकस्त्र्यम्बको नागभूषणः॥९७॥


अन्धकारिर्मखद्वेषी           विष्णुकन्धरपातनः  । हीनदोषोऽक्षयगुणो दक्षारिः पूषदन्तभित् ॥९८॥


धूर्जटिः खण्डपरशुः सकलो     निष्कलोऽनघः  । अकालः सकलाघारः पाण्डुराभो       मृडो नटः  ॥९९॥


पूर्णः पूरयिता पुण्यः  सुकुमारः         सुलोचनः । सामगेयप्रियोऽक्रूरः   पुण्यकीर्तिरनामयः ॥१००॥


मनोजवस्तीर्थकरो       जटिलो         जीवितेश्वरः  । जीवितान्तकरो      नित्यो       वसुरेता     वसुप्रदः ॥१०१॥


सद्गतिः सत्कृतिः सिद्धिः सज्जातिः  खलकण्टकः । कलाधारो महाकालभूतः   सत्यपरायणः ॥१०२॥


लोकलावण्यकर्त्ता    च    लोकोत्तरसुखालयः  । चन्द्रसञ्जीवनः शास्ता लोकगूढोमहाधिपः॥१०३॥


लोकबन्धुर्लोकनाथो  कृतज्ञः    कीर्तिभूषणः  । अनपायोऽक्षरो कान्तः सर्वशस्त्रभृतां वरः॥१०४॥


तेजोमयो  द्युतिधरो        लोकानामग्रणीरणुः  । शुचिस्मितः प्रसन्नात्मा दुर्जेयो दुरतिक्रमः॥१०५॥


ज्योतिर्मयो जगन्नाथो  निराकारो       जलेश्वरः  । तुम्बवीणो महाकोपो विशोकः शोकनाशनः॥१०६॥


त्रिलोकपस्त्रिलोकेशः        सर्वशुद्धिरधोक्षजः । अव्यक्तलक्षणो देवो व्यक्ताव्यक्तो  विशाम्पतिः ॥१०७॥


वरशीलो   वरगुणः सारो मानधनो      मयः । ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्वयः॥१०८॥


वेधा  विधाता धाता  च   स्रष्टा हर्ता   चतुर्मुखः । कैलासशिखरावासी सर्वावासी सदागतिः॥१०९॥


हिरण्यगर्भो द्रुहिणो  भूतपालोऽथ        भूपतिः । सद्योगी योगविद्योगी वरदो ब्राह्मणप्रियः ॥११०॥


देवप्रियो  देवनाथो   देवज्ञो         देवचिन्तकः । विषमाक्षो विशालाक्षो वृषदो वृषवर्धनः ॥१११॥


निर्ममो  निरहङ्कारो   निर्मोहो      निरुपद्रवः । दर्पहा   दर्पदो  दृप्तः  सर्वर्तुपरिवर्तकः  ॥११२॥


सहस्रजित्  सहस्रार्चिः   स्निग्धप्रकृतिदक्षिणः । भूतभव्यभवन्नाथः प्रभवो   भूतिनाशनः ॥११३॥


अर्थोऽनर्थो  महाकोशः       परकार्यैकपण्डितः । निष्कण्टकः कृतानन्दो  निर्व्याजो   व्याजमर्दनः ॥११४॥


सत्त्ववान्सात्त्विकः  सत्यकीर्तिः    स्नेहकृतागमः । अकम्पितो गुणग्राही  नैकात्मा      नैककर्मकृत्   ॥११५॥ 


सुप्रीतः सुमुखः  सूक्ष्मः   सुकरो   दक्षिणानलः । नन्दीस्कन्धधरो धुर्यः  प्रकटः प्रीतिवर्धनः॥११६॥


अपराजितः सर्वसत्त्वो  गोविन्दः  सत्त्ववाहनः । अधृतः स्वधृतः सिद्धः पूतमूर्तिर्यशोधनः॥११७॥


वाराहशृङ्गधृक्छृङ्गी             बलवानेकनायकः । श्रुतिप्रकाशः श्रुतिमान् एकबन्धुरनेककृत् ॥११८॥


श्रीवत्सलशिवारम्भः शान्तभद्रः  समो  यशः । भूशयो भूषणो    भूतिर्भूतकृद्भूतभावनः  ॥११९॥


अकम्पो  भक्तिकायस्तु  कालहा  नीललोहितः । सत्यव्रतमहात्यागी        नित्यशान्तिपरायणः  ॥१२०॥


परार्थवृत्तिर्वरदो  विरक्तस्तु           विशारदः  ।

शुभदः शुभकर्त्ता च    शुभनामा    शुभः स्वयम्   ॥१२१॥


अनर्थितोऽगुणः साक्षी   ह्यकर्त्ता     कनकप्रभः । 

स्वभावभद्रो  मध्यस्थः   शत्रुघ्नो      विघ्ननाशनः ॥१२२॥


शिखण्डी कवची शूली जटी मुण्डी च  कुण्डली । अमृत्युः  सर्वदृक्सिंहः     तेजोराशिर्महामणिः ॥१२३॥


असंख्येयोऽप्रमेयात्मा  वीर्यवान्   वीर्यकोविदः । वेद्यश्चैव वियोगात्मा    परावरमुनीश्वरः  ॥१२४॥


अनुत्तमो     दुराधर्षो           मधुरप्रियदर्शनः। सुरेशः शरणं सर्वः शब्दब्रह्म सतांगतिः ॥१२५॥


कालपक्षः   कालकालः     कङ्कणीकृतवासुकिः । महेष्वासो महीभर्ता   निष्कलङ्को    विशृङ्खलः  ॥१२६॥


द्युमणिस्तरणिर्धन्यः सिद्धिदः   सिद्धिसाधनः ।

 विश्वतः संवृतः स्तुत्यो    व्यूढोरस्को   महाभुजः ॥१२७॥


सर्वयोनिर्निरातङ्को                नरनारायणप्रियः । निर्लेपो निष्प्रपञ्चात्मा  निर्व्यङ्गो  व्यङ्गनाशनः  ॥१२८॥


स्तव्यः स्तवप्रियः स्तोता   व्यासमूर्तिर्निरङ्कुशः  । निरवद्यमयोपायो    विद्याराशिः        रसप्रियः  ॥१२९॥


प्रशान्तबुद्धिरक्षुण्णः  संग्रही       नित्यसुन्दरः  । वैयाघ्रधुर्यो   धात्रीशः   शाकल्यः   शर्वरीपतिः  ॥१३०॥


परमार्थगुरुर्दत्तः सूरिराश्रितवत्सलः  ।

सोमो     रसज्ञो   रसदः  सर्वसत्त्वावलम्बनः  ॥१३१॥


                             ॥  ॐ नमः शिवाय ॥

Popular posts from this blog

Someone whom I admire the most❤️

गुरू वंदना